a home away from home
  HOME   FEEDBACK    TELL A FRIEND    WEB SITE DESIGN    CAREER WITH US    CONTACT US
Festivals
Durga Puja
Associations
Learn Bangla
Beng. Marriage
Baby's Name
Art & Craft
Great Indians
Beauty Care
Recipe
Astrology
Beng. Section
Bengal
Calcutta
Tiger
Beng. Calendar
Wallpapers
Movie
Music
E-Card
Shopping
E-Puja Room
News
E-mail
Month's Events
Weather
Chat
Travel
Join Us
Advertise
Website links
Link to us
Guest Corner
Services
WebSite Design



  Maa Durga Kawach Next Page  
A collection of 700 special shlokas assembled from the Markandey Purana known as the Durga Kavach or Durga Kawach Devi Durga
is chanted during Navaratras. Durga Kavach is a part of Durga Saptashati or Devi Mahatmyam and is a collection of 700 verses on Durga recited during Durga Puja. Chanting of these Durga Kawach shlokas is very auspicious which the devotees of Goddess Durga perform without fail.


Durga Kawach


Atha DevyaaH Kavacham.h
AUM Asya Shrii Chandii Kavachasya
Brahmaa R^ishhiH AnushhTup.h ChhandaH Chaamundaa Devataa Angaanyaa Soktamaataro Biijam.h Digbandha Devataa Stattvam.h
Shri Jagadamba aPriityarthe Saptashatii PaathaaN^ Gatvena Jape Viniyogah AUM Namash Chandikaayai
Maarkandeya Uvaacha
AUM Yadh-goohyaM Paramam Loke Sarva Rakshaakaram NR^iNaam.h Yaanna Kasya-chidaa-khyaatam Tanme Bruuhi Pitaamaha
|| 1 ||

Brahmo Vaach
Asti Goohya-tamam Vipra Sarva bhuuto pakaa-rakam.h
Devya-astu kavacham punyam takshinash-va Mahaamune
|| 2 ||

Prathamam Shailaputrii cha DvitiiyaM Brahmachaarinii
Tritiiyam Chandra ghanteti Kushmaan-deti Chatur-thakam.h
|| 3 ||

Panchamam S-kandamaateti Shha-shhtham Kaatyaa-yaniiti cha Saptamam Kaala_raatrii-ti Mahaa-gaurii-ticha-ashhtamam.h || 4 ||

Navamam Siddhi-daatrii cha Nava-durgaah Prakiir-titaah
Uktaan-yetaani naamaani brahma-naiva mahaat-manaa
|| 5 ||

Agninaa Dahya-maanastu Shatrumadhye Gato Ra-Ne
Vishha-me Durgame chaiva bhayaarh Sharanam Gataah
|| 6 ||

Na Teshhaa.n Jaayate Kinchi-da-shubham-rana-sam-kaTe
Naapadam Tasya Pashyaami Shoka-duhkha-bhayam na hi
|| 7 ||

Yaistu Bhaktyaa Smritaa Nuunam Teshhaa.n vR^iddhiH Prajaayate
Ye Tvaan Smaranti Deveshi Rakshase Taanna Sam-shayah
|| 8 ||

Preta-samsthaa tu Chaamundaa Vaaraahii Mahishhaasanaa
Aindrii Gaja-samaa-ruuDhaa Vaishhnavii Garuda-asanaa
|| 9 ||

Maaheshvarii vR^ishhaaruuDhaa Kaumaarii Shikhi-vaahanaa
LakshmiiH Padmaasanaa Devii Padmahastaa Hari Priyaa
|| 10 ||

Shvetaruupa-dharaa Devii Iishvarii vR^ishha-vaahanaa
Braahmii hamsa-samaaruuDhaa Sarvaa-bharana-bhuush-hitaa
|| 11 ||

Ityetaa Maatarah Sarvaah Sarvayoga Saman-vitaah
Naanaa-bharana-shobhaaghyaa naanaa-ratno pasho-bhitaah
|| 12 ||

DR^itiyante RathamaaruuDhaa Devyah Krodha-samaa-kulaah ShaN^khaM Chakram Gadaa.n Shakti.n Halam cha Musalaayudham.h|| 13 ||

Khetakam Tomaram Chaiva Parashu.n Paashameva cha
Kuntaayudham TrishuulaM cha Shaaraam-aayudha-muttamam.h
||14 ||

Daityaanaa.n Dehanaashaaya Bhaktaa-naama-bhayaaya cha Dhaarayantya-ayudhaa-niitthaM Devaanaa.n cha Hitaaya vai || 15 ||

Namaste.astu Mahaaraudre Mahaa-ghora-paraakrame
Mahaabale Mahotsaahe Mahaa-bhayavinaashini
|| 16 ||

Traahi maa.n Devi Dushhprekshye Shatruunaa.n bhayavar-dhini Praachyaa.n Rakshatu Maa-maindrii Aagney-yaam-agni-devataa ||17 ||

Dakshine.avatu Vaaraahii nai-rityaa.n khadga-dhaarinii
Pratiichyaa.n Vaarunii Rakshed.h Vaayavyaa.n mRiga-vaahinii
|| 18 ||

Udiichyaa.n Paatu Kaumaarii Aishaanyaa.n Shuuladhaarinii
Uurdhva.n Brahmaani me Rakshe-dadhastaad.h Vaishhnavii Tathaa
||19 ||

Evam Dasha Disho Rakshech-chaamundaa Shava-vaahanaa
yaa me Chaagratah Paatu Vijayaa Paatu pR^ishhThatah
|| 20 ||

Ajitaa Vaama Paarshve tu Dakshine Chaaparaajitaa
Shikhaamu-dyotinii Rakshedumaa Muurdhini Vyavasthitaa
|| 21 ||

Maalaadharii LalaaTe cha Bhruvau Rakshed.h Yashasvinii
Trinetraa cha Bhruvor-madhye Yama-ghantaa cha Naasike
|| 22 ||

ShaN^khinii chak-shu-shhor-madhye Shrotrayorrdvaa-vaasinii
Kapolau Kaalikaa Rakshet-karnamuule tu ShaaN^karii
|| 23 ||

Naasikaayaa.n Sugandhaa cha Uttaroshh-the cha Charchikaa
Adhare Chaam-R^itakalaa Jihvaa-yaa.n cha Sarasvatii
|| 24 ||
Next Page
Buy our ad space Know about us Express yourself  
   
 
HOME || FESTIVALS || DURGA PUJA || RECIPE || CALENDAR || CALCUTTA || ART & CRAFT || CHAT || E-PUJA || MONTH'S SPECIAL
GREAT INDIANS || BENGALI SECTION || BENGALI MARRIAGE || BABY'S NAME || WALLPAPER || BENGAL || WEATHER || TRAVEL
MOBILE WALLPAPER || E-CARD || MOVIE || WEBSITE LINKS || ASSOCIATIONS || SHOPPING || ASTROLOGY || MUSIC || BEAUTY CARE
TIGER || NEWS || GUEST CORNER || FEEDBACK || LINK TO US || FOR ADVERTISING || SERVICES || CONTACT || BENGALI CALENDAR

Graphics, Sound or content copied or produced in part or whole in any media will be illegal.
Persons or websites caught using our material will be penalized.


Privacy Statement || Copyright
Copyright ©1999-2014 BANGALINET.COM